अभिधान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिधानम्
अभिधाने
अभिधानानि
सम्बोधन
अभिधान
अभिधाने
अभिधानानि
द्वितीया
अभिधानम्
अभिधाने
अभिधानानि
तृतीया
अभिधानेन
अभिधानाभ्याम्
अभिधानैः
चतुर्थी
अभिधानाय
अभिधानाभ्याम्
अभिधानेभ्यः
पञ्चमी
अभिधानात् / अभिधानाद्
अभिधानाभ्याम्
अभिधानेभ्यः
षष्ठी
अभिधानस्य
अभिधानयोः
अभिधानानाम्
सप्तमी
अभिधाने
अभिधानयोः
अभिधानेषु
 
एक
द्वि
बहु
प्रथमा
अभिधानम्
अभिधाने
अभिधानानि
सम्बोधन
अभिधान
अभिधाने
अभिधानानि
द्वितीया
अभिधानम्
अभिधाने
अभिधानानि
तृतीया
अभिधानेन
अभिधानाभ्याम्
अभिधानैः
चतुर्थी
अभिधानाय
अभिधानाभ्याम्
अभिधानेभ्यः
पञ्चमी
अभिधानात् / अभिधानाद्
अभिधानाभ्याम्
अभिधानेभ्यः
षष्ठी
अभिधानस्य
अभिधानयोः
अभिधानानाम्
सप्तमी
अभिधाने
अभिधानयोः
अभिधानेषु