अभिज्ञान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिज्ञानम्
अभिज्ञाने
अभिज्ञानानि
सम्बोधन
अभिज्ञान
अभिज्ञाने
अभिज्ञानानि
द्वितीया
अभिज्ञानम्
अभिज्ञाने
अभिज्ञानानि
तृतीया
अभिज्ञानेन
अभिज्ञानाभ्याम्
अभिज्ञानैः
चतुर्थी
अभिज्ञानाय
अभिज्ञानाभ्याम्
अभिज्ञानेभ्यः
पञ्चमी
अभिज्ञानात् / अभिज्ञानाद्
अभिज्ञानाभ्याम्
अभिज्ञानेभ्यः
षष्ठी
अभिज्ञानस्य
अभिज्ञानयोः
अभिज्ञानानाम्
सप्तमी
अभिज्ञाने
अभिज्ञानयोः
अभिज्ञानेषु
 
एक
द्वि
बहु
प्रथमा
अभिज्ञानम्
अभिज्ञाने
अभिज्ञानानि
सम्बोधन
अभिज्ञान
अभिज्ञाने
अभिज्ञानानि
द्वितीया
अभिज्ञानम्
अभिज्ञाने
अभिज्ञानानि
तृतीया
अभिज्ञानेन
अभिज्ञानाभ्याम्
अभिज्ञानैः
चतुर्थी
अभिज्ञानाय
अभिज्ञानाभ्याम्
अभिज्ञानेभ्यः
पञ्चमी
अभिज्ञानात् / अभिज्ञानाद्
अभिज्ञानाभ्याम्
अभिज्ञानेभ्यः
षष्ठी
अभिज्ञानस्य
अभिज्ञानयोः
अभिज्ञानानाम्
सप्तमी
अभिज्ञाने
अभिज्ञानयोः
अभिज्ञानेषु