अभिजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिजितः
अभिजितौ
अभिजिताः
सम्बोधन
अभिजित
अभिजितौ
अभिजिताः
द्वितीया
अभिजितम्
अभिजितौ
अभिजितान्
तृतीया
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
चतुर्थी
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
पञ्चमी
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
षष्ठी
अभिजितस्य
अभिजितयोः
अभिजितानाम्
सप्तमी
अभिजिते
अभिजितयोः
अभिजितेषु
 
एक
द्वि
बहु
प्रथमा
अभिजितः
अभिजितौ
अभिजिताः
सम्बोधन
अभिजित
अभिजितौ
अभिजिताः
द्वितीया
अभिजितम्
अभिजितौ
अभिजितान्
तृतीया
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
चतुर्थी
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
पञ्चमी
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
षष्ठी
अभिजितस्य
अभिजितयोः
अभिजितानाम्
सप्तमी
अभिजिते
अभिजितयोः
अभिजितेषु