अपाच्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपाच्यः
अपाच्यौ
अपाच्याः
सम्बोधन
अपाच्य
अपाच्यौ
अपाच्याः
द्वितीया
अपाच्यम्
अपाच्यौ
अपाच्यान्
तृतीया
अपाच्येन
अपाच्याभ्याम्
अपाच्यैः
चतुर्थी
अपाच्याय
अपाच्याभ्याम्
अपाच्येभ्यः
पञ्चमी
अपाच्यात् / अपाच्याद्
अपाच्याभ्याम्
अपाच्येभ्यः
षष्ठी
अपाच्यस्य
अपाच्ययोः
अपाच्यानाम्
सप्तमी
अपाच्ये
अपाच्ययोः
अपाच्येषु
 
एक
द्वि
बहु
प्रथमा
अपाच्यः
अपाच्यौ
अपाच्याः
सम्बोधन
अपाच्य
अपाच्यौ
अपाच्याः
द्वितीया
अपाच्यम्
अपाच्यौ
अपाच्यान्
तृतीया
अपाच्येन
अपाच्याभ्याम्
अपाच्यैः
चतुर्थी
अपाच्याय
अपाच्याभ्याम्
अपाच्येभ्यः
पञ्चमी
अपाच्यात् / अपाच्याद्
अपाच्याभ्याम्
अपाच्येभ्यः
षष्ठी
अपाच्यस्य
अपाच्ययोः
अपाच्यानाम्
सप्तमी
अपाच्ये
अपाच्ययोः
अपाच्येषु


अन्याः