अन्नदान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्नदानम्
अन्नदाने
अन्नदानानि
सम्बोधन
अन्नदान
अन्नदाने
अन्नदानानि
द्वितीया
अन्नदानम्
अन्नदाने
अन्नदानानि
तृतीया
अन्नदानेन
अन्नदानाभ्याम्
अन्नदानैः
चतुर्थी
अन्नदानाय
अन्नदानाभ्याम्
अन्नदानेभ्यः
पञ्चमी
अन्नदानात् / अन्नदानाद्
अन्नदानाभ्याम्
अन्नदानेभ्यः
षष्ठी
अन्नदानस्य
अन्नदानयोः
अन्नदानानाम्
सप्तमी
अन्नदाने
अन्नदानयोः
अन्नदानेषु
 
एक
द्वि
बहु
प्रथमा
अन्नदानम्
अन्नदाने
अन्नदानानि
सम्बोधन
अन्नदान
अन्नदाने
अन्नदानानि
द्वितीया
अन्नदानम्
अन्नदाने
अन्नदानानि
तृतीया
अन्नदानेन
अन्नदानाभ्याम्
अन्नदानैः
चतुर्थी
अन्नदानाय
अन्नदानाभ्याम्
अन्नदानेभ्यः
पञ्चमी
अन्नदानात् / अन्नदानाद्
अन्नदानाभ्याम्
अन्नदानेभ्यः
षष्ठी
अन्नदानस्य
अन्नदानयोः
अन्नदानानाम्
सप्तमी
अन्नदाने
अन्नदानयोः
अन्नदानेषु