अन्धितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्धितव्यः
अन्धितव्यौ
अन्धितव्याः
सम्बोधन
अन्धितव्य
अन्धितव्यौ
अन्धितव्याः
द्वितीया
अन्धितव्यम्
अन्धितव्यौ
अन्धितव्यान्
तृतीया
अन्धितव्येन
अन्धितव्याभ्याम्
अन्धितव्यैः
चतुर्थी
अन्धितव्याय
अन्धितव्याभ्याम्
अन्धितव्येभ्यः
पञ्चमी
अन्धितव्यात् / अन्धितव्याद्
अन्धितव्याभ्याम्
अन्धितव्येभ्यः
षष्ठी
अन्धितव्यस्य
अन्धितव्ययोः
अन्धितव्यानाम्
सप्तमी
अन्धितव्ये
अन्धितव्ययोः
अन्धितव्येषु
 
एक
द्वि
बहु
प्रथमा
अन्धितव्यः
अन्धितव्यौ
अन्धितव्याः
सम्बोधन
अन्धितव्य
अन्धितव्यौ
अन्धितव्याः
द्वितीया
अन्धितव्यम्
अन्धितव्यौ
अन्धितव्यान्
तृतीया
अन्धितव्येन
अन्धितव्याभ्याम्
अन्धितव्यैः
चतुर्थी
अन्धितव्याय
अन्धितव्याभ्याम्
अन्धितव्येभ्यः
पञ्चमी
अन्धितव्यात् / अन्धितव्याद्
अन्धितव्याभ्याम्
अन्धितव्येभ्यः
षष्ठी
अन्धितव्यस्य
अन्धितव्ययोः
अन्धितव्यानाम्
सप्तमी
अन्धितव्ये
अन्धितव्ययोः
अन्धितव्येषु


अन्याः