अन्धायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्धायकः
अन्धायकौ
अन्धायकाः
सम्बोधन
अन्धायक
अन्धायकौ
अन्धायकाः
द्वितीया
अन्धायकम्
अन्धायकौ
अन्धायकान्
तृतीया
अन्धायकेन
अन्धायकाभ्याम्
अन्धायकैः
चतुर्थी
अन्धायकाय
अन्धायकाभ्याम्
अन्धायकेभ्यः
पञ्चमी
अन्धायकात् / अन्धायकाद्
अन्धायकाभ्याम्
अन्धायकेभ्यः
षष्ठी
अन्धायकस्य
अन्धायकयोः
अन्धायकानाम्
सप्तमी
अन्धायके
अन्धायकयोः
अन्धायकेषु
 
एक
द्वि
बहु
प्रथमा
अन्धायकः
अन्धायकौ
अन्धायकाः
सम्बोधन
अन्धायक
अन्धायकौ
अन्धायकाः
द्वितीया
अन्धायकम्
अन्धायकौ
अन्धायकान्
तृतीया
अन्धायकेन
अन्धायकाभ्याम्
अन्धायकैः
चतुर्थी
अन्धायकाय
अन्धायकाभ्याम्
अन्धायकेभ्यः
पञ्चमी
अन्धायकात् / अन्धायकाद्
अन्धायकाभ्याम्
अन्धायकेभ्यः
षष्ठी
अन्धायकस्य
अन्धायकयोः
अन्धायकानाम्
सप्तमी
अन्धायके
अन्धायकयोः
अन्धायकेषु


अन्याः