अन्धयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्धयितव्यः
अन्धयितव्यौ
अन्धयितव्याः
सम्बोधन
अन्धयितव्य
अन्धयितव्यौ
अन्धयितव्याः
द्वितीया
अन्धयितव्यम्
अन्धयितव्यौ
अन्धयितव्यान्
तृतीया
अन्धयितव्येन
अन्धयितव्याभ्याम्
अन्धयितव्यैः
चतुर्थी
अन्धयितव्याय
अन्धयितव्याभ्याम्
अन्धयितव्येभ्यः
पञ्चमी
अन्धयितव्यात् / अन्धयितव्याद्
अन्धयितव्याभ्याम्
अन्धयितव्येभ्यः
षष्ठी
अन्धयितव्यस्य
अन्धयितव्ययोः
अन्धयितव्यानाम्
सप्तमी
अन्धयितव्ये
अन्धयितव्ययोः
अन्धयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अन्धयितव्यः
अन्धयितव्यौ
अन्धयितव्याः
सम्बोधन
अन्धयितव्य
अन्धयितव्यौ
अन्धयितव्याः
द्वितीया
अन्धयितव्यम्
अन्धयितव्यौ
अन्धयितव्यान्
तृतीया
अन्धयितव्येन
अन्धयितव्याभ्याम्
अन्धयितव्यैः
चतुर्थी
अन्धयितव्याय
अन्धयितव्याभ्याम्
अन्धयितव्येभ्यः
पञ्चमी
अन्धयितव्यात् / अन्धयितव्याद्
अन्धयितव्याभ्याम्
अन्धयितव्येभ्यः
षष्ठी
अन्धयितव्यस्य
अन्धयितव्ययोः
अन्धयितव्यानाम्
सप्तमी
अन्धयितव्ये
अन्धयितव्ययोः
अन्धयितव्येषु


अन्याः