अन्धमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्धमानम्
अन्धमाने
अन्धमानानि
सम्बोधन
अन्धमान
अन्धमाने
अन्धमानानि
द्वितीया
अन्धमानम्
अन्धमाने
अन्धमानानि
तृतीया
अन्धमानेन
अन्धमानाभ्याम्
अन्धमानैः
चतुर्थी
अन्धमानाय
अन्धमानाभ्याम्
अन्धमानेभ्यः
पञ्चमी
अन्धमानात् / अन्धमानाद्
अन्धमानाभ्याम्
अन्धमानेभ्यः
षष्ठी
अन्धमानस्य
अन्धमानयोः
अन्धमानानाम्
सप्तमी
अन्धमाने
अन्धमानयोः
अन्धमानेषु
 
एक
द्वि
बहु
प्रथमा
अन्धमानम्
अन्धमाने
अन्धमानानि
सम्बोधन
अन्धमान
अन्धमाने
अन्धमानानि
द्वितीया
अन्धमानम्
अन्धमाने
अन्धमानानि
तृतीया
अन्धमानेन
अन्धमानाभ्याम्
अन्धमानैः
चतुर्थी
अन्धमानाय
अन्धमानाभ्याम्
अन्धमानेभ्यः
पञ्चमी
अन्धमानात् / अन्धमानाद्
अन्धमानाभ्याम्
अन्धमानेभ्यः
षष्ठी
अन्धमानस्य
अन्धमानयोः
अन्धमानानाम्
सप्तमी
अन्धमाने
अन्धमानयोः
अन्धमानेषु


अन्याः