अन्धनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्धनीयम्
अन्धनीये
अन्धनीयानि
सम्बोधन
अन्धनीय
अन्धनीये
अन्धनीयानि
द्वितीया
अन्धनीयम्
अन्धनीये
अन्धनीयानि
तृतीया
अन्धनीयेन
अन्धनीयाभ्याम्
अन्धनीयैः
चतुर्थी
अन्धनीयाय
अन्धनीयाभ्याम्
अन्धनीयेभ्यः
पञ्चमी
अन्धनीयात् / अन्धनीयाद्
अन्धनीयाभ्याम्
अन्धनीयेभ्यः
षष्ठी
अन्धनीयस्य
अन्धनीययोः
अन्धनीयानाम्
सप्तमी
अन्धनीये
अन्धनीययोः
अन्धनीयेषु
 
एक
द्वि
बहु
प्रथमा
अन्धनीयम्
अन्धनीये
अन्धनीयानि
सम्बोधन
अन्धनीय
अन्धनीये
अन्धनीयानि
द्वितीया
अन्धनीयम्
अन्धनीये
अन्धनीयानि
तृतीया
अन्धनीयेन
अन्धनीयाभ्याम्
अन्धनीयैः
चतुर्थी
अन्धनीयाय
अन्धनीयाभ्याम्
अन्धनीयेभ्यः
पञ्चमी
अन्धनीयात् / अन्धनीयाद्
अन्धनीयाभ्याम्
अन्धनीयेभ्यः
षष्ठी
अन्धनीयस्य
अन्धनीययोः
अन्धनीयानाम्
सप्तमी
अन्धनीये
अन्धनीययोः
अन्धनीयेषु


अन्याः