अन्धक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्धकः
अन्धकौ
अन्धकाः
सम्बोधन
अन्धक
अन्धकौ
अन्धकाः
द्वितीया
अन्धकम्
अन्धकौ
अन्धकान्
तृतीया
अन्धकेन
अन्धकाभ्याम्
अन्धकैः
चतुर्थी
अन्धकाय
अन्धकाभ्याम्
अन्धकेभ्यः
पञ्चमी
अन्धकात् / अन्धकाद्
अन्धकाभ्याम्
अन्धकेभ्यः
षष्ठी
अन्धकस्य
अन्धकयोः
अन्धकानाम्
सप्तमी
अन्धके
अन्धकयोः
अन्धकेषु
 
एक
द्वि
बहु
प्रथमा
अन्धकः
अन्धकौ
अन्धकाः
सम्बोधन
अन्धक
अन्धकौ
अन्धकाः
द्वितीया
अन्धकम्
अन्धकौ
अन्धकान्
तृतीया
अन्धकेन
अन्धकाभ्याम्
अन्धकैः
चतुर्थी
अन्धकाय
अन्धकाभ्याम्
अन्धकेभ्यः
पञ्चमी
अन्धकात् / अन्धकाद्
अन्धकाभ्याम्
अन्धकेभ्यः
षष्ठी
अन्धकस्य
अन्धकयोः
अन्धकानाम्
सप्तमी
अन्धके
अन्धकयोः
अन्धकेषु


अन्याः