अन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्दितः
अन्दितौ
अन्दिताः
सम्बोधन
अन्दित
अन्दितौ
अन्दिताः
द्वितीया
अन्दितम्
अन्दितौ
अन्दितान्
तृतीया
अन्दितेन
अन्दिताभ्याम्
अन्दितैः
चतुर्थी
अन्दिताय
अन्दिताभ्याम्
अन्दितेभ्यः
पञ्चमी
अन्दितात् / अन्दिताद्
अन्दिताभ्याम्
अन्दितेभ्यः
षष्ठी
अन्दितस्य
अन्दितयोः
अन्दितानाम्
सप्तमी
अन्दिते
अन्दितयोः
अन्दितेषु
 
एक
द्वि
बहु
प्रथमा
अन्दितः
अन्दितौ
अन्दिताः
सम्बोधन
अन्दित
अन्दितौ
अन्दिताः
द्वितीया
अन्दितम्
अन्दितौ
अन्दितान्
तृतीया
अन्दितेन
अन्दिताभ्याम्
अन्दितैः
चतुर्थी
अन्दिताय
अन्दिताभ्याम्
अन्दितेभ्यः
पञ्चमी
अन्दितात् / अन्दिताद्
अन्दिताभ्याम्
अन्दितेभ्यः
षष्ठी
अन्दितस्य
अन्दितयोः
अन्दितानाम्
सप्तमी
अन्दिते
अन्दितयोः
अन्दितेषु


अन्याः