अन्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्दकः
अन्दकौ
अन्दकाः
सम्बोधन
अन्दक
अन्दकौ
अन्दकाः
द्वितीया
अन्दकम्
अन्दकौ
अन्दकान्
तृतीया
अन्दकेन
अन्दकाभ्याम्
अन्दकैः
चतुर्थी
अन्दकाय
अन्दकाभ्याम्
अन्दकेभ्यः
पञ्चमी
अन्दकात् / अन्दकाद्
अन्दकाभ्याम्
अन्दकेभ्यः
षष्ठी
अन्दकस्य
अन्दकयोः
अन्दकानाम्
सप्तमी
अन्दके
अन्दकयोः
अन्दकेषु
 
एक
द्वि
बहु
प्रथमा
अन्दकः
अन्दकौ
अन्दकाः
सम्बोधन
अन्दक
अन्दकौ
अन्दकाः
द्वितीया
अन्दकम्
अन्दकौ
अन्दकान्
तृतीया
अन्दकेन
अन्दकाभ्याम्
अन्दकैः
चतुर्थी
अन्दकाय
अन्दकाभ्याम्
अन्दकेभ्यः
पञ्चमी
अन्दकात् / अन्दकाद्
अन्दकाभ्याम्
अन्दकेभ्यः
षष्ठी
अन्दकस्य
अन्दकयोः
अन्दकानाम्
सप्तमी
अन्दके
अन्दकयोः
अन्दकेषु


अन्याः