अन्तितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्तितव्यम्
अन्तितव्ये
अन्तितव्यानि
सम्बोधन
अन्तितव्य
अन्तितव्ये
अन्तितव्यानि
द्वितीया
अन्तितव्यम्
अन्तितव्ये
अन्तितव्यानि
तृतीया
अन्तितव्येन
अन्तितव्याभ्याम्
अन्तितव्यैः
चतुर्थी
अन्तितव्याय
अन्तितव्याभ्याम्
अन्तितव्येभ्यः
पञ्चमी
अन्तितव्यात् / अन्तितव्याद्
अन्तितव्याभ्याम्
अन्तितव्येभ्यः
षष्ठी
अन्तितव्यस्य
अन्तितव्ययोः
अन्तितव्यानाम्
सप्तमी
अन्तितव्ये
अन्तितव्ययोः
अन्तितव्येषु
 
एक
द्वि
बहु
प्रथमा
अन्तितव्यम्
अन्तितव्ये
अन्तितव्यानि
सम्बोधन
अन्तितव्य
अन्तितव्ये
अन्तितव्यानि
द्वितीया
अन्तितव्यम्
अन्तितव्ये
अन्तितव्यानि
तृतीया
अन्तितव्येन
अन्तितव्याभ्याम्
अन्तितव्यैः
चतुर्थी
अन्तितव्याय
अन्तितव्याभ्याम्
अन्तितव्येभ्यः
पञ्चमी
अन्तितव्यात् / अन्तितव्याद्
अन्तितव्याभ्याम्
अन्तितव्येभ्यः
षष्ठी
अन्तितव्यस्य
अन्तितव्ययोः
अन्तितव्यानाम्
सप्तमी
अन्तितव्ये
अन्तितव्ययोः
अन्तितव्येषु


अन्याः