अन्तित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्तितः
अन्तितौ
अन्तिताः
सम्बोधन
अन्तित
अन्तितौ
अन्तिताः
द्वितीया
अन्तितम्
अन्तितौ
अन्तितान्
तृतीया
अन्तितेन
अन्तिताभ्याम्
अन्तितैः
चतुर्थी
अन्तिताय
अन्तिताभ्याम्
अन्तितेभ्यः
पञ्चमी
अन्तितात् / अन्तिताद्
अन्तिताभ्याम्
अन्तितेभ्यः
षष्ठी
अन्तितस्य
अन्तितयोः
अन्तितानाम्
सप्तमी
अन्तिते
अन्तितयोः
अन्तितेषु
 
एक
द्वि
बहु
प्रथमा
अन्तितः
अन्तितौ
अन्तिताः
सम्बोधन
अन्तित
अन्तितौ
अन्तिताः
द्वितीया
अन्तितम्
अन्तितौ
अन्तितान्
तृतीया
अन्तितेन
अन्तिताभ्याम्
अन्तितैः
चतुर्थी
अन्तिताय
अन्तिताभ्याम्
अन्तितेभ्यः
पञ्चमी
अन्तितात् / अन्तिताद्
अन्तिताभ्याम्
अन्तितेभ्यः
षष्ठी
अन्तितस्य
अन्तितयोः
अन्तितानाम्
सप्तमी
अन्तिते
अन्तितयोः
अन्तितेषु


अन्याः