अन्तनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्तनीयः
अन्तनीयौ
अन्तनीयाः
सम्बोधन
अन्तनीय
अन्तनीयौ
अन्तनीयाः
द्वितीया
अन्तनीयम्
अन्तनीयौ
अन्तनीयान्
तृतीया
अन्तनीयेन
अन्तनीयाभ्याम्
अन्तनीयैः
चतुर्थी
अन्तनीयाय
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
पञ्चमी
अन्तनीयात् / अन्तनीयाद्
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
षष्ठी
अन्तनीयस्य
अन्तनीययोः
अन्तनीयानाम्
सप्तमी
अन्तनीये
अन्तनीययोः
अन्तनीयेषु
 
एक
द्वि
बहु
प्रथमा
अन्तनीयः
अन्तनीयौ
अन्तनीयाः
सम्बोधन
अन्तनीय
अन्तनीयौ
अन्तनीयाः
द्वितीया
अन्तनीयम्
अन्तनीयौ
अन्तनीयान्
तृतीया
अन्तनीयेन
अन्तनीयाभ्याम्
अन्तनीयैः
चतुर्थी
अन्तनीयाय
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
पञ्चमी
अन्तनीयात् / अन्तनीयाद्
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
षष्ठी
अन्तनीयस्य
अन्तनीययोः
अन्तनीयानाम्
सप्तमी
अन्तनीये
अन्तनीययोः
अन्तनीयेषु


अन्याः