अनुस्वार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुस्वारः
अनुस्वारौ
अनुस्वाराः
सम्बोधन
अनुस्वार
अनुस्वारौ
अनुस्वाराः
द्वितीया
अनुस्वारम्
अनुस्वारौ
अनुस्वारान्
तृतीया
अनुस्वारेण
अनुस्वाराभ्याम्
अनुस्वारैः
चतुर्थी
अनुस्वाराय
अनुस्वाराभ्याम्
अनुस्वारेभ्यः
पञ्चमी
अनुस्वारात् / अनुस्वाराद्
अनुस्वाराभ्याम्
अनुस्वारेभ्यः
षष्ठी
अनुस्वारस्य
अनुस्वारयोः
अनुस्वाराणाम्
सप्तमी
अनुस्वारे
अनुस्वारयोः
अनुस्वारेषु
 
एक
द्वि
बहु
प्रथमा
अनुस्वारः
अनुस्वारौ
अनुस्वाराः
सम्बोधन
अनुस्वार
अनुस्वारौ
अनुस्वाराः
द्वितीया
अनुस्वारम्
अनुस्वारौ
अनुस्वारान्
तृतीया
अनुस्वारेण
अनुस्वाराभ्याम्
अनुस्वारैः
चतुर्थी
अनुस्वाराय
अनुस्वाराभ्याम्
अनुस्वारेभ्यः
पञ्चमी
अनुस्वारात् / अनुस्वाराद्
अनुस्वाराभ्याम्
अनुस्वारेभ्यः
षष्ठी
अनुस्वारस्य
अनुस्वारयोः
अनुस्वाराणाम्
सप्तमी
अनुस्वारे
अनुस्वारयोः
अनुस्वारेषु