अनुष्ठा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुष्ठा
अनुष्ठे
अनुष्ठाः
सम्बोधन
अनुष्ठे
अनुष्ठे
अनुष्ठाः
द्वितीया
अनुष्ठाम्
अनुष्ठे
अनुष्ठाः
तृतीया
अनुष्ठया
अनुष्ठाभ्याम्
अनुष्ठाभिः
चतुर्थी
अनुष्ठायै
अनुष्ठाभ्याम्
अनुष्ठाभ्यः
पञ्चमी
अनुष्ठायाः
अनुष्ठाभ्याम्
अनुष्ठाभ्यः
षष्ठी
अनुष्ठायाः
अनुष्ठयोः
अनुष्ठानाम्
सप्तमी
अनुष्ठायाम्
अनुष्ठयोः
अनुष्ठासु
 
एक
द्वि
बहु
प्रथमा
अनुष्ठा
अनुष्ठे
अनुष्ठाः
सम्बोधन
अनुष्ठे
अनुष्ठे
अनुष्ठाः
द्वितीया
अनुष्ठाम्
अनुष्ठे
अनुष्ठाः
तृतीया
अनुष्ठया
अनुष्ठाभ्याम्
अनुष्ठाभिः
चतुर्थी
अनुष्ठायै
अनुष्ठाभ्याम्
अनुष्ठाभ्यः
पञ्चमी
अनुष्ठायाः
अनुष्ठाभ्याम्
अनुष्ठाभ्यः
षष्ठी
अनुष्ठायाः
अनुष्ठयोः
अनुष्ठानाम्
सप्तमी
अनुष्ठायाम्
अनुष्ठयोः
अनुष्ठासु