अनुषूक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुषूकः
अनुषूकौ
अनुषूकाः
सम्बोधन
अनुषूक
अनुषूकौ
अनुषूकाः
द्वितीया
अनुषूकम्
अनुषूकौ
अनुषूकान्
तृतीया
अनुषूकेण
अनुषूकाभ्याम्
अनुषूकैः
चतुर्थी
अनुषूकाय
अनुषूकाभ्याम्
अनुषूकेभ्यः
पञ्चमी
अनुषूकात् / अनुषूकाद्
अनुषूकाभ्याम्
अनुषूकेभ्यः
षष्ठी
अनुषूकस्य
अनुषूकयोः
अनुषूकाणाम्
सप्तमी
अनुषूके
अनुषूकयोः
अनुषूकेषु
 
एक
द्वि
बहु
प्रथमा
अनुषूकः
अनुषूकौ
अनुषूकाः
सम्बोधन
अनुषूक
अनुषूकौ
अनुषूकाः
द्वितीया
अनुषूकम्
अनुषूकौ
अनुषूकान्
तृतीया
अनुषूकेण
अनुषूकाभ्याम्
अनुषूकैः
चतुर्थी
अनुषूकाय
अनुषूकाभ्याम्
अनुषूकेभ्यः
पञ्चमी
अनुषूकात् / अनुषूकाद्
अनुषूकाभ्याम्
अनुषूकेभ्यः
षष्ठी
अनुषूकस्य
अनुषूकयोः
अनुषूकाणाम्
सप्तमी
अनुषूके
अनुषूकयोः
अनुषूकेषु