अनुवाद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुवादः
अनुवादौ
अनुवादाः
सम्बोधन
अनुवाद
अनुवादौ
अनुवादाः
द्वितीया
अनुवादम्
अनुवादौ
अनुवादान्
तृतीया
अनुवादेन
अनुवादाभ्याम्
अनुवादैः
चतुर्थी
अनुवादाय
अनुवादाभ्याम्
अनुवादेभ्यः
पञ्चमी
अनुवादात् / अनुवादाद्
अनुवादाभ्याम्
अनुवादेभ्यः
षष्ठी
अनुवादस्य
अनुवादयोः
अनुवादानाम्
सप्तमी
अनुवादे
अनुवादयोः
अनुवादेषु
 
एक
द्वि
बहु
प्रथमा
अनुवादः
अनुवादौ
अनुवादाः
सम्बोधन
अनुवाद
अनुवादौ
अनुवादाः
द्वितीया
अनुवादम्
अनुवादौ
अनुवादान्
तृतीया
अनुवादेन
अनुवादाभ्याम्
अनुवादैः
चतुर्थी
अनुवादाय
अनुवादाभ्याम्
अनुवादेभ्यः
पञ्चमी
अनुवादात् / अनुवादाद्
अनुवादाभ्याम्
अनुवादेभ्यः
षष्ठी
अनुवादस्य
अनुवादयोः
अनुवादानाम्
सप्तमी
अनुवादे
अनुवादयोः
अनुवादेषु


अन्याः