अनुवाक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुवाकः
अनुवाकौ
अनुवाकाः
सम्बोधन
अनुवाक
अनुवाकौ
अनुवाकाः
द्वितीया
अनुवाकम्
अनुवाकौ
अनुवाकान्
तृतीया
अनुवाकेन
अनुवाकाभ्याम्
अनुवाकैः
चतुर्थी
अनुवाकाय
अनुवाकाभ्याम्
अनुवाकेभ्यः
पञ्चमी
अनुवाकात् / अनुवाकाद्
अनुवाकाभ्याम्
अनुवाकेभ्यः
षष्ठी
अनुवाकस्य
अनुवाकयोः
अनुवाकानाम्
सप्तमी
अनुवाके
अनुवाकयोः
अनुवाकेषु
 
एक
द्वि
बहु
प्रथमा
अनुवाकः
अनुवाकौ
अनुवाकाः
सम्बोधन
अनुवाक
अनुवाकौ
अनुवाकाः
द्वितीया
अनुवाकम्
अनुवाकौ
अनुवाकान्
तृतीया
अनुवाकेन
अनुवाकाभ्याम्
अनुवाकैः
चतुर्थी
अनुवाकाय
अनुवाकाभ्याम्
अनुवाकेभ्यः
पञ्चमी
अनुवाकात् / अनुवाकाद्
अनुवाकाभ्याम्
अनुवाकेभ्यः
षष्ठी
अनुवाकस्य
अनुवाकयोः
अनुवाकानाम्
सप्तमी
अनुवाके
अनुवाकयोः
अनुवाकेषु