अनुलोम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुलोमः
अनुलोमौ
अनुलोमाः
सम्बोधन
अनुलोम
अनुलोमौ
अनुलोमाः
द्वितीया
अनुलोमम्
अनुलोमौ
अनुलोमान्
तृतीया
अनुलोमेन
अनुलोमाभ्याम्
अनुलोमैः
चतुर्थी
अनुलोमाय
अनुलोमाभ्याम्
अनुलोमेभ्यः
पञ्चमी
अनुलोमात् / अनुलोमाद्
अनुलोमाभ्याम्
अनुलोमेभ्यः
षष्ठी
अनुलोमस्य
अनुलोमयोः
अनुलोमानाम्
सप्तमी
अनुलोमे
अनुलोमयोः
अनुलोमेषु
 
एक
द्वि
बहु
प्रथमा
अनुलोमः
अनुलोमौ
अनुलोमाः
सम्बोधन
अनुलोम
अनुलोमौ
अनुलोमाः
द्वितीया
अनुलोमम्
अनुलोमौ
अनुलोमान्
तृतीया
अनुलोमेन
अनुलोमाभ्याम्
अनुलोमैः
चतुर्थी
अनुलोमाय
अनुलोमाभ्याम्
अनुलोमेभ्यः
पञ्चमी
अनुलोमात् / अनुलोमाद्
अनुलोमाभ्याम्
अनुलोमेभ्यः
षष्ठी
अनुलोमस्य
अनुलोमयोः
अनुलोमानाम्
सप्तमी
अनुलोमे
अनुलोमयोः
अनुलोमेषु


अन्याः