अनुरोद्धव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुरोद्धव्यम्
अनुरोद्धव्ये
अनुरोद्धव्यानि
सम्बोधन
अनुरोद्धव्य
अनुरोद्धव्ये
अनुरोद्धव्यानि
द्वितीया
अनुरोद्धव्यम्
अनुरोद्धव्ये
अनुरोद्धव्यानि
तृतीया
अनुरोद्धव्येन
अनुरोद्धव्याभ्याम्
अनुरोद्धव्यैः
चतुर्थी
अनुरोद्धव्याय
अनुरोद्धव्याभ्याम्
अनुरोद्धव्येभ्यः
पञ्चमी
अनुरोद्धव्यात् / अनुरोद्धव्याद्
अनुरोद्धव्याभ्याम्
अनुरोद्धव्येभ्यः
षष्ठी
अनुरोद्धव्यस्य
अनुरोद्धव्ययोः
अनुरोद्धव्यानाम्
सप्तमी
अनुरोद्धव्ये
अनुरोद्धव्ययोः
अनुरोद्धव्येषु
 
एक
द्वि
बहु
प्रथमा
अनुरोद्धव्यम्
अनुरोद्धव्ये
अनुरोद्धव्यानि
सम्बोधन
अनुरोद्धव्य
अनुरोद्धव्ये
अनुरोद्धव्यानि
द्वितीया
अनुरोद्धव्यम्
अनुरोद्धव्ये
अनुरोद्धव्यानि
तृतीया
अनुरोद्धव्येन
अनुरोद्धव्याभ्याम्
अनुरोद्धव्यैः
चतुर्थी
अनुरोद्धव्याय
अनुरोद्धव्याभ्याम्
अनुरोद्धव्येभ्यः
पञ्चमी
अनुरोद्धव्यात् / अनुरोद्धव्याद्
अनुरोद्धव्याभ्याम्
अनुरोद्धव्येभ्यः
षष्ठी
अनुरोद्धव्यस्य
अनुरोद्धव्ययोः
अनुरोद्धव्यानाम्
सप्तमी
अनुरोद्धव्ये
अनुरोद्धव्ययोः
अनुरोद्धव्येषु


अन्याः