अनुरुद्ध शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुरुद्धम्
अनुरुद्धे
अनुरुद्धानि
सम्बोधन
अनुरुद्ध
अनुरुद्धे
अनुरुद्धानि
द्वितीया
अनुरुद्धम्
अनुरुद्धे
अनुरुद्धानि
तृतीया
अनुरुद्धेन
अनुरुद्धाभ्याम्
अनुरुद्धैः
चतुर्थी
अनुरुद्धाय
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
पञ्चमी
अनुरुद्धात् / अनुरुद्धाद्
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
षष्ठी
अनुरुद्धस्य
अनुरुद्धयोः
अनुरुद्धानाम्
सप्तमी
अनुरुद्धे
अनुरुद्धयोः
अनुरुद्धेषु
 
एक
द्वि
बहु
प्रथमा
अनुरुद्धम्
अनुरुद्धे
अनुरुद्धानि
सम्बोधन
अनुरुद्ध
अनुरुद्धे
अनुरुद्धानि
द्वितीया
अनुरुद्धम्
अनुरुद्धे
अनुरुद्धानि
तृतीया
अनुरुद्धेन
अनुरुद्धाभ्याम्
अनुरुद्धैः
चतुर्थी
अनुरुद्धाय
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
पञ्चमी
अनुरुद्धात् / अनुरुद्धाद्
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
षष्ठी
अनुरुद्धस्य
अनुरुद्धयोः
अनुरुद्धानाम्
सप्तमी
अनुरुद्धे
अनुरुद्धयोः
अनुरुद्धेषु


अन्याः