अनुज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुजः
अनुजौ
अनुजाः
सम्बोधन
अनुज
अनुजौ
अनुजाः
द्वितीया
अनुजम्
अनुजौ
अनुजान्
तृतीया
अनुजेन
अनुजाभ्याम्
अनुजैः
चतुर्थी
अनुजाय
अनुजाभ्याम्
अनुजेभ्यः
पञ्चमी
अनुजात् / अनुजाद्
अनुजाभ्याम्
अनुजेभ्यः
षष्ठी
अनुजस्य
अनुजयोः
अनुजानाम्
सप्तमी
अनुजे
अनुजयोः
अनुजेषु
 
एक
द्वि
बहु
प्रथमा
अनुजः
अनुजौ
अनुजाः
सम्बोधन
अनुज
अनुजौ
अनुजाः
द्वितीया
अनुजम्
अनुजौ
अनुजान्
तृतीया
अनुजेन
अनुजाभ्याम्
अनुजैः
चतुर्थी
अनुजाय
अनुजाभ्याम्
अनुजेभ्यः
पञ्चमी
अनुजात् / अनुजाद्
अनुजाभ्याम्
अनुजेभ्यः
षष्ठी
अनुजस्य
अनुजयोः
अनुजानाम्
सप्तमी
अनुजे
अनुजयोः
अनुजेषु


अन्याः