अनुचारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुचारकः
अनुचारकौ
अनुचारकाः
सम्बोधन
अनुचारक
अनुचारकौ
अनुचारकाः
द्वितीया
अनुचारकम्
अनुचारकौ
अनुचारकान्
तृतीया
अनुचारकेण
अनुचारकाभ्याम्
अनुचारकैः
चतुर्थी
अनुचारकाय
अनुचारकाभ्याम्
अनुचारकेभ्यः
पञ्चमी
अनुचारकात् / अनुचारकाद्
अनुचारकाभ्याम्
अनुचारकेभ्यः
षष्ठी
अनुचारकस्य
अनुचारकयोः
अनुचारकाणाम्
सप्तमी
अनुचारके
अनुचारकयोः
अनुचारकेषु
 
एक
द्वि
बहु
प्रथमा
अनुचारकः
अनुचारकौ
अनुचारकाः
सम्बोधन
अनुचारक
अनुचारकौ
अनुचारकाः
द्वितीया
अनुचारकम्
अनुचारकौ
अनुचारकान्
तृतीया
अनुचारकेण
अनुचारकाभ्याम्
अनुचारकैः
चतुर्थी
अनुचारकाय
अनुचारकाभ्याम्
अनुचारकेभ्यः
पञ्चमी
अनुचारकात् / अनुचारकाद्
अनुचारकाभ्याम्
अनुचारकेभ्यः
षष्ठी
अनुचारकस्य
अनुचारकयोः
अनुचारकाणाम्
सप्तमी
अनुचारके
अनुचारकयोः
अनुचारकेषु