अनुगुण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुगुणम्
अनुगुणे
अनुगुणानि
सम्बोधन
अनुगुण
अनुगुणे
अनुगुणानि
द्वितीया
अनुगुणम्
अनुगुणे
अनुगुणानि
तृतीया
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
चतुर्थी
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
पञ्चमी
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
षष्ठी
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
सप्तमी
अनुगुणे
अनुगुणयोः
अनुगुणेषु
 
एक
द्वि
बहु
प्रथमा
अनुगुणम्
अनुगुणे
अनुगुणानि
सम्बोधन
अनुगुण
अनुगुणे
अनुगुणानि
द्वितीया
अनुगुणम्
अनुगुणे
अनुगुणानि
तृतीया
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
चतुर्थी
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
पञ्चमी
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
षष्ठी
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
सप्तमी
अनुगुणे
अनुगुणयोः
अनुगुणेषु


अन्याः