अनितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनितव्यम्
अनितव्ये
अनितव्यानि
सम्बोधन
अनितव्य
अनितव्ये
अनितव्यानि
द्वितीया
अनितव्यम्
अनितव्ये
अनितव्यानि
तृतीया
अनितव्येन
अनितव्याभ्याम्
अनितव्यैः
चतुर्थी
अनितव्याय
अनितव्याभ्याम्
अनितव्येभ्यः
पञ्चमी
अनितव्यात् / अनितव्याद्
अनितव्याभ्याम्
अनितव्येभ्यः
षष्ठी
अनितव्यस्य
अनितव्ययोः
अनितव्यानाम्
सप्तमी
अनितव्ये
अनितव्ययोः
अनितव्येषु
 
एक
द्वि
बहु
प्रथमा
अनितव्यम्
अनितव्ये
अनितव्यानि
सम्बोधन
अनितव्य
अनितव्ये
अनितव्यानि
द्वितीया
अनितव्यम्
अनितव्ये
अनितव्यानि
तृतीया
अनितव्येन
अनितव्याभ्याम्
अनितव्यैः
चतुर्थी
अनितव्याय
अनितव्याभ्याम्
अनितव्येभ्यः
पञ्चमी
अनितव्यात् / अनितव्याद्
अनितव्याभ्याम्
अनितव्येभ्यः
षष्ठी
अनितव्यस्य
अनितव्ययोः
अनितव्यानाम्
सप्तमी
अनितव्ये
अनितव्ययोः
अनितव्येषु


अन्याः