अनन्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनन्तम्
अनन्ते
अनन्तानि
सम्बोधन
अनन्त
अनन्ते
अनन्तानि
द्वितीया
अनन्तम्
अनन्ते
अनन्तानि
तृतीया
अनन्तेन
अनन्ताभ्याम्
अनन्तैः
चतुर्थी
अनन्ताय
अनन्ताभ्याम्
अनन्तेभ्यः
पञ्चमी
अनन्तात् / अनन्ताद्
अनन्ताभ्याम्
अनन्तेभ्यः
षष्ठी
अनन्तस्य
अनन्तयोः
अनन्तानाम्
सप्तमी
अनन्ते
अनन्तयोः
अनन्तेषु
 
एक
द्वि
बहु
प्रथमा
अनन्तम्
अनन्ते
अनन्तानि
सम्बोधन
अनन्त
अनन्ते
अनन्तानि
द्वितीया
अनन्तम्
अनन्ते
अनन्तानि
तृतीया
अनन्तेन
अनन्ताभ्याम्
अनन्तैः
चतुर्थी
अनन्ताय
अनन्ताभ्याम्
अनन्तेभ्यः
पञ्चमी
अनन्तात् / अनन्ताद्
अनन्ताभ्याम्
अनन्तेभ्यः
षष्ठी
अनन्तस्य
अनन्तयोः
अनन्तानाम्
सप्तमी
अनन्ते
अनन्तयोः
अनन्तेषु


अन्याः