अध्यायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्यायकः
अध्यायकौ
अध्यायकाः
सम्बोधन
अध्यायक
अध्यायकौ
अध्यायकाः
द्वितीया
अध्यायकम्
अध्यायकौ
अध्यायकान्
तृतीया
अध्यायकेन
अध्यायकाभ्याम्
अध्यायकैः
चतुर्थी
अध्यायकाय
अध्यायकाभ्याम्
अध्यायकेभ्यः
पञ्चमी
अध्यायकात् / अध्यायकाद्
अध्यायकाभ्याम्
अध्यायकेभ्यः
षष्ठी
अध्यायकस्य
अध्यायकयोः
अध्यायकानाम्
सप्तमी
अध्यायके
अध्यायकयोः
अध्यायकेषु
 
एक
द्वि
बहु
प्रथमा
अध्यायकः
अध्यायकौ
अध्यायकाः
सम्बोधन
अध्यायक
अध्यायकौ
अध्यायकाः
द्वितीया
अध्यायकम्
अध्यायकौ
अध्यायकान्
तृतीया
अध्यायकेन
अध्यायकाभ्याम्
अध्यायकैः
चतुर्थी
अध्यायकाय
अध्यायकाभ्याम्
अध्यायकेभ्यः
पञ्चमी
अध्यायकात् / अध्यायकाद्
अध्यायकाभ्याम्
अध्यायकेभ्यः
षष्ठी
अध्यायकस्य
अध्यायकयोः
अध्यायकानाम्
सप्तमी
अध्यायके
अध्यायकयोः
अध्यायकेषु


अन्याः