अध्याय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्यायः
अध्यायौ
अध्यायाः
सम्बोधन
अध्याय
अध्यायौ
अध्यायाः
द्वितीया
अध्यायम्
अध्यायौ
अध्यायान्
तृतीया
अध्यायेन
अध्यायाभ्याम्
अध्यायैः
चतुर्थी
अध्यायाय
अध्यायाभ्याम्
अध्यायेभ्यः
पञ्चमी
अध्यायात् / अध्यायाद्
अध्यायाभ्याम्
अध्यायेभ्यः
षष्ठी
अध्यायस्य
अध्याययोः
अध्यायानाम्
सप्तमी
अध्याये
अध्याययोः
अध्यायेषु
 
एक
द्वि
बहु
प्रथमा
अध्यायः
अध्यायौ
अध्यायाः
सम्बोधन
अध्याय
अध्यायौ
अध्यायाः
द्वितीया
अध्यायम्
अध्यायौ
अध्यायान्
तृतीया
अध्यायेन
अध्यायाभ्याम्
अध्यायैः
चतुर्थी
अध्यायाय
अध्यायाभ्याम्
अध्यायेभ्यः
पञ्चमी
अध्यायात् / अध्यायाद्
अध्यायाभ्याम्
अध्यायेभ्यः
षष्ठी
अध्यायस्य
अध्याययोः
अध्यायानाम्
सप्तमी
अध्याये
अध्याययोः
अध्यायेषु