अध्यर्धशत्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्यर्धशत्यम्
अध्यर्धशत्ये
अध्यर्धशत्यानि
सम्बोधन
अध्यर्धशत्य
अध्यर्धशत्ये
अध्यर्धशत्यानि
द्वितीया
अध्यर्धशत्यम्
अध्यर्धशत्ये
अध्यर्धशत्यानि
तृतीया
अध्यर्धशत्येन
अध्यर्धशत्याभ्याम्
अध्यर्धशत्यैः
चतुर्थी
अध्यर्धशत्याय
अध्यर्धशत्याभ्याम्
अध्यर्धशत्येभ्यः
पञ्चमी
अध्यर्धशत्यात् / अध्यर्धशत्याद्
अध्यर्धशत्याभ्याम्
अध्यर्धशत्येभ्यः
षष्ठी
अध्यर्धशत्यस्य
अध्यर्धशत्ययोः
अध्यर्धशत्यानाम्
सप्तमी
अध्यर्धशत्ये
अध्यर्धशत्ययोः
अध्यर्धशत्येषु
 
एक
द्वि
बहु
प्रथमा
अध्यर्धशत्यम्
अध्यर्धशत्ये
अध्यर्धशत्यानि
सम्बोधन
अध्यर्धशत्य
अध्यर्धशत्ये
अध्यर्धशत्यानि
द्वितीया
अध्यर्धशत्यम्
अध्यर्धशत्ये
अध्यर्धशत्यानि
तृतीया
अध्यर्धशत्येन
अध्यर्धशत्याभ्याम्
अध्यर्धशत्यैः
चतुर्थी
अध्यर्धशत्याय
अध्यर्धशत्याभ्याम्
अध्यर्धशत्येभ्यः
पञ्चमी
अध्यर्धशत्यात् / अध्यर्धशत्याद्
अध्यर्धशत्याभ्याम्
अध्यर्धशत्येभ्यः
षष्ठी
अध्यर्धशत्यस्य
अध्यर्धशत्ययोः
अध्यर्धशत्यानाम्
सप्तमी
अध्यर्धशत्ये
अध्यर्धशत्ययोः
अध्यर्धशत्येषु


अन्याः