अध्यर्धपण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्यर्धपण्यः
अध्यर्धपण्यौ
अध्यर्धपण्याः
सम्बोधन
अध्यर्धपण्य
अध्यर्धपण्यौ
अध्यर्धपण्याः
द्वितीया
अध्यर्धपण्यम्
अध्यर्धपण्यौ
अध्यर्धपण्यान्
तृतीया
अध्यर्धपण्येन
अध्यर्धपण्याभ्याम्
अध्यर्धपण्यैः
चतुर्थी
अध्यर्धपण्याय
अध्यर्धपण्याभ्याम्
अध्यर्धपण्येभ्यः
पञ्चमी
अध्यर्धपण्यात् / अध्यर्धपण्याद्
अध्यर्धपण्याभ्याम्
अध्यर्धपण्येभ्यः
षष्ठी
अध्यर्धपण्यस्य
अध्यर्धपण्ययोः
अध्यर्धपण्यानाम्
सप्तमी
अध्यर्धपण्ये
अध्यर्धपण्ययोः
अध्यर्धपण्येषु
 
एक
द्वि
बहु
प्रथमा
अध्यर्धपण्यः
अध्यर्धपण्यौ
अध्यर्धपण्याः
सम्बोधन
अध्यर्धपण्य
अध्यर्धपण्यौ
अध्यर्धपण्याः
द्वितीया
अध्यर्धपण्यम्
अध्यर्धपण्यौ
अध्यर्धपण्यान्
तृतीया
अध्यर्धपण्येन
अध्यर्धपण्याभ्याम्
अध्यर्धपण्यैः
चतुर्थी
अध्यर्धपण्याय
अध्यर्धपण्याभ्याम्
अध्यर्धपण्येभ्यः
पञ्चमी
अध्यर्धपण्यात् / अध्यर्धपण्याद्
अध्यर्धपण्याभ्याम्
अध्यर्धपण्येभ्यः
षष्ठी
अध्यर्धपण्यस्य
अध्यर्धपण्ययोः
अध्यर्धपण्यानाम्
सप्तमी
अध्यर्धपण्ये
अध्यर्धपण्ययोः
अध्यर्धपण्येषु


अन्याः