अधिपति शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधिपतिः
अधिपती
अधिपतयः
सम्बोधन
अधिपते
अधिपती
अधिपतयः
द्वितीया
अधिपतिम्
अधिपती
अधिपतीन्
तृतीया
अधिपतिना
अधिपतिभ्याम्
अधिपतिभिः
चतुर्थी
अधिपतये
अधिपतिभ्याम्
अधिपतिभ्यः
पञ्चमी
अधिपतेः
अधिपतिभ्याम्
अधिपतिभ्यः
षष्ठी
अधिपतेः
अधिपत्योः
अधिपतीनाम्
सप्तमी
अधिपतौ
अधिपत्योः
अधिपतिषु
 
एक
द्वि
बहु
प्रथमा
अधिपतिः
अधिपती
अधिपतयः
सम्बोधन
अधिपते
अधिपती
अधिपतयः
द्वितीया
अधिपतिम्
अधिपती
अधिपतीन्
तृतीया
अधिपतिना
अधिपतिभ्याम्
अधिपतिभिः
चतुर्थी
अधिपतये
अधिपतिभ्याम्
अधिपतिभ्यः
पञ्चमी
अधिपतेः
अधिपतिभ्याम्
अधिपतिभ्यः
षष्ठी
अधिपतेः
अधिपत्योः
अधिपतीनाम्
सप्तमी
अधिपतौ
अधिपत्योः
अधिपतिषु