अधिप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधिपः
अधिपौ
अधिपाः
सम्बोधन
अधिप
अधिपौ
अधिपाः
द्वितीया
अधिपम्
अधिपौ
अधिपान्
तृतीया
अधिपेन
अधिपाभ्याम्
अधिपैः
चतुर्थी
अधिपाय
अधिपाभ्याम्
अधिपेभ्यः
पञ्चमी
अधिपात् / अधिपाद्
अधिपाभ्याम्
अधिपेभ्यः
षष्ठी
अधिपस्य
अधिपयोः
अधिपानाम्
सप्तमी
अधिपे
अधिपयोः
अधिपेषु
 
एक
द्वि
बहु
प्रथमा
अधिपः
अधिपौ
अधिपाः
सम्बोधन
अधिप
अधिपौ
अधिपाः
द्वितीया
अधिपम्
अधिपौ
अधिपान्
तृतीया
अधिपेन
अधिपाभ्याम्
अधिपैः
चतुर्थी
अधिपाय
अधिपाभ्याम्
अधिपेभ्यः
पञ्चमी
अधिपात् / अधिपाद्
अधिपाभ्याम्
अधिपेभ्यः
षष्ठी
अधिपस्य
अधिपयोः
अधिपानाम्
सप्तमी
अधिपे
अधिपयोः
अधिपेषु