अधमशाखीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधमशाखीयः
अधमशाखीयौ
अधमशाखीयाः
सम्बोधन
अधमशाखीय
अधमशाखीयौ
अधमशाखीयाः
द्वितीया
अधमशाखीयम्
अधमशाखीयौ
अधमशाखीयान्
तृतीया
अधमशाखीयेन
अधमशाखीयाभ्याम्
अधमशाखीयैः
चतुर्थी
अधमशाखीयाय
अधमशाखीयाभ्याम्
अधमशाखीयेभ्यः
पञ्चमी
अधमशाखीयात् / अधमशाखीयाद्
अधमशाखीयाभ्याम्
अधमशाखीयेभ्यः
षष्ठी
अधमशाखीयस्य
अधमशाखीययोः
अधमशाखीयानाम्
सप्तमी
अधमशाखीये
अधमशाखीययोः
अधमशाखीयेषु
 
एक
द्वि
बहु
प्रथमा
अधमशाखीयः
अधमशाखीयौ
अधमशाखीयाः
सम्बोधन
अधमशाखीय
अधमशाखीयौ
अधमशाखीयाः
द्वितीया
अधमशाखीयम्
अधमशाखीयौ
अधमशाखीयान्
तृतीया
अधमशाखीयेन
अधमशाखीयाभ्याम्
अधमशाखीयैः
चतुर्थी
अधमशाखीयाय
अधमशाखीयाभ्याम्
अधमशाखीयेभ्यः
पञ्चमी
अधमशाखीयात् / अधमशाखीयाद्
अधमशाखीयाभ्याम्
अधमशाखीयेभ्यः
षष्ठी
अधमशाखीयस्य
अधमशाखीययोः
अधमशाखीयानाम्
सप्तमी
अधमशाखीये
अधमशाखीययोः
अधमशाखीयेषु


अन्याः