अदद्र्यञ्च् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अमुमुयङ्
अमुमुयञ्चौ
अमुमुयञ्चः
सम्बोधन
अमुमुयङ्
अमुमुयञ्चौ
अमुमुयञ्चः
द्वितीया
अमुमुयञ्चम्
अमुमुयञ्चौ
अमुमुयञ्चः
तृतीया
अमुमुयञ्चा
अमुमुयङ्भ्याम्
अमुमुयङ्भिः
चतुर्थी
अमुमुयञ्चे
अमुमुयङ्भ्याम्
अमुमुयङ्भ्यः
पञ्चमी
अमुमुयञ्चः
अमुमुयङ्भ्याम्
अमुमुयङ्भ्यः
षष्ठी
अमुमुयञ्चः
अमुमुयञ्चोः
अमुमुयञ्चाम्
सप्तमी
अमुमुयञ्चि
अमुमुयञ्चोः
अमुमुयङ्ख्षु / अमुमुयङ्क्षु / अमुमुयङ्षु
 
एक
द्वि
बहु
प्रथमा
अमुमुयङ्
अमुमुयञ्चौ
अमुमुयञ्चः
सम्बोधन
अमुमुयङ्
अमुमुयञ्चौ
अमुमुयञ्चः
द्वितीया
अमुमुयञ्चम्
अमुमुयञ्चौ
अमुमुयञ्चः
तृतीया
अमुमुयञ्चा
अमुमुयङ्भ्याम्
अमुमुयङ्भिः
चतुर्थी
अमुमुयञ्चे
अमुमुयङ्भ्याम्
अमुमुयङ्भ्यः
पञ्चमी
अमुमुयञ्चः
अमुमुयङ्भ्याम्
अमुमुयङ्भ्यः
षष्ठी
अमुमुयञ्चः
अमुमुयञ्चोः
अमुमुयञ्चाम्
सप्तमी
अमुमुयञ्चि
अमुमुयञ्चोः
अमुमुयङ्ख्षु / अमुमुयङ्क्षु / अमुमुयङ्षु