अतिसखि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतिसखिः
अतिसखी
अतिसखयः
सम्बोधन
अतिसखे
अतिसखी
अतिसखयः
द्वितीया
अतिसखिम्
अतिसखी
अतिसखीन्
तृतीया
अतिसखिना
अतिसखिभ्याम्
अतिसखिभिः
चतुर्थी
अतिसखये
अतिसखिभ्याम्
अतिसखिभ्यः
पञ्चमी
अतिसखेः
अतिसखिभ्याम्
अतिसखिभ्यः
षष्ठी
अतिसखेः
अतिसख्योः
अतिसखीनाम्
सप्तमी
अतिसखौ
अतिसख्योः
अतिसखिषु
 
एक
द्वि
बहु
प्रथमा
अतिसखिः
अतिसखी
अतिसखयः
सम्बोधन
अतिसखे
अतिसखी
अतिसखयः
द्वितीया
अतिसखिम्
अतिसखी
अतिसखीन्
तृतीया
अतिसखिना
अतिसखिभ्याम्
अतिसखिभिः
चतुर्थी
अतिसखये
अतिसखिभ्याम्
अतिसखिभ्यः
पञ्चमी
अतिसखेः
अतिसखिभ्याम्
अतिसखिभ्यः
षष्ठी
अतिसखेः
अतिसख्योः
अतिसखीनाम्
सप्तमी
अतिसखौ
अतिसख्योः
अतिसखिषु