अतिलक्ष्मी शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतिलक्ष्मीः
अतिलक्ष्म्यौ
अतिलक्ष्म्यः
सम्बोधन
अतिलक्ष्मि
अतिलक्ष्म्यौ
अतिलक्ष्म्यः
द्वितीया
अतिलक्ष्मीम्
अतिलक्ष्म्यौ
अतिलक्ष्मीन्
तृतीया
अतिलक्ष्म्या
अतिलक्ष्मीभ्याम्
अतिलक्ष्मीभिः
चतुर्थी
अतिलक्ष्म्यै
अतिलक्ष्मीभ्याम्
अतिलक्ष्मीभ्यः
पञ्चमी
अतिलक्ष्म्याः
अतिलक्ष्मीभ्याम्
अतिलक्ष्मीभ्यः
षष्ठी
अतिलक्ष्म्याः
अतिलक्ष्म्योः
अतिलक्ष्मीणाम्
सप्तमी
अतिलक्ष्म्याम्
अतिलक्ष्म्योः
अतिलक्ष्मीषु
 
एक
द्वि
बहु
प्रथमा
अतिलक्ष्मीः
अतिलक्ष्म्यौ
अतिलक्ष्म्यः
सम्बोधन
अतिलक्ष्मि
अतिलक्ष्म्यौ
अतिलक्ष्म्यः
द्वितीया
अतिलक्ष्मीम्
अतिलक्ष्म्यौ
अतिलक्ष्मीन्
तृतीया
अतिलक्ष्म्या
अतिलक्ष्मीभ्याम्
अतिलक्ष्मीभिः
चतुर्थी
अतिलक्ष्म्यै
अतिलक्ष्मीभ्याम्
अतिलक्ष्मीभ्यः
पञ्चमी
अतिलक्ष्म्याः
अतिलक्ष्मीभ्याम्
अतिलक्ष्मीभ्यः
षष्ठी
अतिलक्ष्म्याः
अतिलक्ष्म्योः
अतिलक्ष्मीणाम्
सप्तमी
अतिलक्ष्म्याम्
अतिलक्ष्म्योः
अतिलक्ष्मीषु