अतितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतितव्यम्
अतितव्ये
अतितव्यानि
सम्बोधन
अतितव्य
अतितव्ये
अतितव्यानि
द्वितीया
अतितव्यम्
अतितव्ये
अतितव्यानि
तृतीया
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
चतुर्थी
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
पञ्चमी
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
षष्ठी
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
सप्तमी
अतितव्ये
अतितव्ययोः
अतितव्येषु
 
एक
द्वि
बहु
प्रथमा
अतितव्यम्
अतितव्ये
अतितव्यानि
सम्बोधन
अतितव्य
अतितव्ये
अतितव्यानि
द्वितीया
अतितव्यम्
अतितव्ये
अतितव्यानि
तृतीया
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
चतुर्थी
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
पञ्चमी
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
षष्ठी
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
सप्तमी
अतितव्ये
अतितव्ययोः
अतितव्येषु


अन्याः