अण्ठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अण्ठितव्यः
अण्ठितव्यौ
अण्ठितव्याः
सम्बोधन
अण्ठितव्य
अण्ठितव्यौ
अण्ठितव्याः
द्वितीया
अण्ठितव्यम्
अण्ठितव्यौ
अण्ठितव्यान्
तृतीया
अण्ठितव्येन
अण्ठितव्याभ्याम्
अण्ठितव्यैः
चतुर्थी
अण्ठितव्याय
अण्ठितव्याभ्याम्
अण्ठितव्येभ्यः
पञ्चमी
अण्ठितव्यात् / अण्ठितव्याद्
अण्ठितव्याभ्याम्
अण्ठितव्येभ्यः
षष्ठी
अण्ठितव्यस्य
अण्ठितव्ययोः
अण्ठितव्यानाम्
सप्तमी
अण्ठितव्ये
अण्ठितव्ययोः
अण्ठितव्येषु
 
एक
द्वि
बहु
प्रथमा
अण्ठितव्यः
अण्ठितव्यौ
अण्ठितव्याः
सम्बोधन
अण्ठितव्य
अण्ठितव्यौ
अण्ठितव्याः
द्वितीया
अण्ठितव्यम्
अण्ठितव्यौ
अण्ठितव्यान्
तृतीया
अण्ठितव्येन
अण्ठितव्याभ्याम्
अण्ठितव्यैः
चतुर्थी
अण्ठितव्याय
अण्ठितव्याभ्याम्
अण्ठितव्येभ्यः
पञ्चमी
अण्ठितव्यात् / अण्ठितव्याद्
अण्ठितव्याभ्याम्
अण्ठितव्येभ्यः
षष्ठी
अण्ठितव्यस्य
अण्ठितव्ययोः
अण्ठितव्यानाम्
सप्तमी
अण्ठितव्ये
अण्ठितव्ययोः
अण्ठितव्येषु


अन्याः