अण्ठमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अण्ठमानः
अण्ठमानौ
अण्ठमानाः
सम्बोधन
अण्ठमान
अण्ठमानौ
अण्ठमानाः
द्वितीया
अण्ठमानम्
अण्ठमानौ
अण्ठमानान्
तृतीया
अण्ठमानेन
अण्ठमानाभ्याम्
अण्ठमानैः
चतुर्थी
अण्ठमानाय
अण्ठमानाभ्याम्
अण्ठमानेभ्यः
पञ्चमी
अण्ठमानात् / अण्ठमानाद्
अण्ठमानाभ्याम्
अण्ठमानेभ्यः
षष्ठी
अण्ठमानस्य
अण्ठमानयोः
अण्ठमानानाम्
सप्तमी
अण्ठमाने
अण्ठमानयोः
अण्ठमानेषु
 
एक
द्वि
बहु
प्रथमा
अण्ठमानः
अण्ठमानौ
अण्ठमानाः
सम्बोधन
अण्ठमान
अण्ठमानौ
अण्ठमानाः
द्वितीया
अण्ठमानम्
अण्ठमानौ
अण्ठमानान्
तृतीया
अण्ठमानेन
अण्ठमानाभ्याम्
अण्ठमानैः
चतुर्थी
अण्ठमानाय
अण्ठमानाभ्याम्
अण्ठमानेभ्यः
पञ्चमी
अण्ठमानात् / अण्ठमानाद्
अण्ठमानाभ्याम्
अण्ठमानेभ्यः
षष्ठी
अण्ठमानस्य
अण्ठमानयोः
अण्ठमानानाम्
सप्तमी
अण्ठमाने
अण्ठमानयोः
अण्ठमानेषु


अन्याः