अण्ठनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अण्ठनीयः
अण्ठनीयौ
अण्ठनीयाः
सम्बोधन
अण्ठनीय
अण्ठनीयौ
अण्ठनीयाः
द्वितीया
अण्ठनीयम्
अण्ठनीयौ
अण्ठनीयान्
तृतीया
अण्ठनीयेन
अण्ठनीयाभ्याम्
अण्ठनीयैः
चतुर्थी
अण्ठनीयाय
अण्ठनीयाभ्याम्
अण्ठनीयेभ्यः
पञ्चमी
अण्ठनीयात् / अण्ठनीयाद्
अण्ठनीयाभ्याम्
अण्ठनीयेभ्यः
षष्ठी
अण्ठनीयस्य
अण्ठनीययोः
अण्ठनीयानाम्
सप्तमी
अण्ठनीये
अण्ठनीययोः
अण्ठनीयेषु
 
एक
द्वि
बहु
प्रथमा
अण्ठनीयः
अण्ठनीयौ
अण्ठनीयाः
सम्बोधन
अण्ठनीय
अण्ठनीयौ
अण्ठनीयाः
द्वितीया
अण्ठनीयम्
अण्ठनीयौ
अण्ठनीयान्
तृतीया
अण्ठनीयेन
अण्ठनीयाभ्याम्
अण्ठनीयैः
चतुर्थी
अण्ठनीयाय
अण्ठनीयाभ्याम्
अण्ठनीयेभ्यः
पञ्चमी
अण्ठनीयात् / अण्ठनीयाद्
अण्ठनीयाभ्याम्
अण्ठनीयेभ्यः
षष्ठी
अण्ठनीयस्य
अण्ठनीययोः
अण्ठनीयानाम्
सप्तमी
अण्ठनीये
अण्ठनीययोः
अण्ठनीयेषु


अन्याः