अणित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अणितम्
अणिते
अणितानि
सम्बोधन
अणित
अणिते
अणितानि
द्वितीया
अणितम्
अणिते
अणितानि
तृतीया
अणितेन
अणिताभ्याम्
अणितैः
चतुर्थी
अणिताय
अणिताभ्याम्
अणितेभ्यः
पञ्चमी
अणितात् / अणिताद्
अणिताभ्याम्
अणितेभ्यः
षष्ठी
अणितस्य
अणितयोः
अणितानाम्
सप्तमी
अणिते
अणितयोः
अणितेषु
 
एक
द्वि
बहु
प्रथमा
अणितम्
अणिते
अणितानि
सम्बोधन
अणित
अणिते
अणितानि
द्वितीया
अणितम्
अणिते
अणितानि
तृतीया
अणितेन
अणिताभ्याम्
अणितैः
चतुर्थी
अणिताय
अणिताभ्याम्
अणितेभ्यः
पञ्चमी
अणितात् / अणिताद्
अणिताभ्याम्
अणितेभ्यः
षष्ठी
अणितस्य
अणितयोः
अणितानाम्
सप्तमी
अणिते
अणितयोः
अणितेषु


अन्याः