अट्टितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अट्टितव्यः
अट्टितव्यौ
अट्टितव्याः
सम्बोधन
अट्टितव्य
अट्टितव्यौ
अट्टितव्याः
द्वितीया
अट्टितव्यम्
अट्टितव्यौ
अट्टितव्यान्
तृतीया
अट्टितव्येन
अट्टितव्याभ्याम्
अट्टितव्यैः
चतुर्थी
अट्टितव्याय
अट्टितव्याभ्याम्
अट्टितव्येभ्यः
पञ्चमी
अट्टितव्यात् / अट्टितव्याद्
अट्टितव्याभ्याम्
अट्टितव्येभ्यः
षष्ठी
अट्टितव्यस्य
अट्टितव्ययोः
अट्टितव्यानाम्
सप्तमी
अट्टितव्ये
अट्टितव्ययोः
अट्टितव्येषु
 
एक
द्वि
बहु
प्रथमा
अट्टितव्यः
अट्टितव्यौ
अट्टितव्याः
सम्बोधन
अट्टितव्य
अट्टितव्यौ
अट्टितव्याः
द्वितीया
अट्टितव्यम्
अट्टितव्यौ
अट्टितव्यान्
तृतीया
अट्टितव्येन
अट्टितव्याभ्याम्
अट्टितव्यैः
चतुर्थी
अट्टितव्याय
अट्टितव्याभ्याम्
अट्टितव्येभ्यः
पञ्चमी
अट्टितव्यात् / अट्टितव्याद्
अट्टितव्याभ्याम्
अट्टितव्येभ्यः
षष्ठी
अट्टितव्यस्य
अट्टितव्ययोः
अट्टितव्यानाम्
सप्तमी
अट्टितव्ये
अट्टितव्ययोः
अट्टितव्येषु


अन्याः