अट्टमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अट्टमानम्
अट्टमाने
अट्टमानानि
सम्बोधन
अट्टमान
अट्टमाने
अट्टमानानि
द्वितीया
अट्टमानम्
अट्टमाने
अट्टमानानि
तृतीया
अट्टमानेन
अट्टमानाभ्याम्
अट्टमानैः
चतुर्थी
अट्टमानाय
अट्टमानाभ्याम्
अट्टमानेभ्यः
पञ्चमी
अट्टमानात् / अट्टमानाद्
अट्टमानाभ्याम्
अट्टमानेभ्यः
षष्ठी
अट्टमानस्य
अट्टमानयोः
अट्टमानानाम्
सप्तमी
अट्टमाने
अट्टमानयोः
अट्टमानेषु
 
एक
द्वि
बहु
प्रथमा
अट्टमानम्
अट्टमाने
अट्टमानानि
सम्बोधन
अट्टमान
अट्टमाने
अट्टमानानि
द्वितीया
अट्टमानम्
अट्टमाने
अट्टमानानि
तृतीया
अट्टमानेन
अट्टमानाभ्याम्
अट्टमानैः
चतुर्थी
अट्टमानाय
अट्टमानाभ्याम्
अट्टमानेभ्यः
पञ्चमी
अट्टमानात् / अट्टमानाद्
अट्टमानाभ्याम्
अट्टमानेभ्यः
षष्ठी
अट्टमानस्य
अट्टमानयोः
अट्टमानानाम्
सप्तमी
अट्टमाने
अट्टमानयोः
अट्टमानेषु


अन्याः