अटितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अटितव्यम्
अटितव्ये
अटितव्यानि
सम्बोधन
अटितव्य
अटितव्ये
अटितव्यानि
द्वितीया
अटितव्यम्
अटितव्ये
अटितव्यानि
तृतीया
अटितव्येन
अटितव्याभ्याम्
अटितव्यैः
चतुर्थी
अटितव्याय
अटितव्याभ्याम्
अटितव्येभ्यः
पञ्चमी
अटितव्यात् / अटितव्याद्
अटितव्याभ्याम्
अटितव्येभ्यः
षष्ठी
अटितव्यस्य
अटितव्ययोः
अटितव्यानाम्
सप्तमी
अटितव्ये
अटितव्ययोः
अटितव्येषु
 
एक
द्वि
बहु
प्रथमा
अटितव्यम्
अटितव्ये
अटितव्यानि
सम्बोधन
अटितव्य
अटितव्ये
अटितव्यानि
द्वितीया
अटितव्यम्
अटितव्ये
अटितव्यानि
तृतीया
अटितव्येन
अटितव्याभ्याम्
अटितव्यैः
चतुर्थी
अटितव्याय
अटितव्याभ्याम्
अटितव्येभ्यः
पञ्चमी
अटितव्यात् / अटितव्याद्
अटितव्याभ्याम्
अटितव्येभ्यः
षष्ठी
अटितव्यस्य
अटितव्ययोः
अटितव्यानाम्
सप्तमी
अटितव्ये
अटितव्ययोः
अटितव्येषु


अन्याः