अञ्जयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जयितव्यः
अञ्जयितव्यौ
अञ्जयितव्याः
सम्बोधन
अञ्जयितव्य
अञ्जयितव्यौ
अञ्जयितव्याः
द्वितीया
अञ्जयितव्यम्
अञ्जयितव्यौ
अञ्जयितव्यान्
तृतीया
अञ्जयितव्येन
अञ्जयितव्याभ्याम्
अञ्जयितव्यैः
चतुर्थी
अञ्जयितव्याय
अञ्जयितव्याभ्याम्
अञ्जयितव्येभ्यः
पञ्चमी
अञ्जयितव्यात् / अञ्जयितव्याद्
अञ्जयितव्याभ्याम्
अञ्जयितव्येभ्यः
षष्ठी
अञ्जयितव्यस्य
अञ्जयितव्ययोः
अञ्जयितव्यानाम्
सप्तमी
अञ्जयितव्ये
अञ्जयितव्ययोः
अञ्जयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अञ्जयितव्यः
अञ्जयितव्यौ
अञ्जयितव्याः
सम्बोधन
अञ्जयितव्य
अञ्जयितव्यौ
अञ्जयितव्याः
द्वितीया
अञ्जयितव्यम्
अञ्जयितव्यौ
अञ्जयितव्यान्
तृतीया
अञ्जयितव्येन
अञ्जयितव्याभ्याम्
अञ्जयितव्यैः
चतुर्थी
अञ्जयितव्याय
अञ्जयितव्याभ्याम्
अञ्जयितव्येभ्यः
पञ्चमी
अञ्जयितव्यात् / अञ्जयितव्याद्
अञ्जयितव्याभ्याम्
अञ्जयितव्येभ्यः
षष्ठी
अञ्जयितव्यस्य
अञ्जयितव्ययोः
अञ्जयितव्यानाम्
सप्तमी
अञ्जयितव्ये
अञ्जयितव्ययोः
अञ्जयितव्येषु


अन्याः