अञ्चितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चितव्यम्
अञ्चितव्ये
अञ्चितव्यानि
सम्बोधन
अञ्चितव्य
अञ्चितव्ये
अञ्चितव्यानि
द्वितीया
अञ्चितव्यम्
अञ्चितव्ये
अञ्चितव्यानि
तृतीया
अञ्चितव्येन
अञ्चितव्याभ्याम्
अञ्चितव्यैः
चतुर्थी
अञ्चितव्याय
अञ्चितव्याभ्याम्
अञ्चितव्येभ्यः
पञ्चमी
अञ्चितव्यात् / अञ्चितव्याद्
अञ्चितव्याभ्याम्
अञ्चितव्येभ्यः
षष्ठी
अञ्चितव्यस्य
अञ्चितव्ययोः
अञ्चितव्यानाम्
सप्तमी
अञ्चितव्ये
अञ्चितव्ययोः
अञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
अञ्चितव्यम्
अञ्चितव्ये
अञ्चितव्यानि
सम्बोधन
अञ्चितव्य
अञ्चितव्ये
अञ्चितव्यानि
द्वितीया
अञ्चितव्यम्
अञ्चितव्ये
अञ्चितव्यानि
तृतीया
अञ्चितव्येन
अञ्चितव्याभ्याम्
अञ्चितव्यैः
चतुर्थी
अञ्चितव्याय
अञ्चितव्याभ्याम्
अञ्चितव्येभ्यः
पञ्चमी
अञ्चितव्यात् / अञ्चितव्याद्
अञ्चितव्याभ्याम्
अञ्चितव्येभ्यः
षष्ठी
अञ्चितव्यस्य
अञ्चितव्ययोः
अञ्चितव्यानाम्
सप्तमी
अञ्चितव्ये
अञ्चितव्ययोः
अञ्चितव्येषु


अन्याः