अञ्चयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
सम्बोधन
अञ्चयितव्य
अञ्चयितव्ये
अञ्चयितव्यानि
द्वितीया
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
तृतीया
अञ्चयितव्येन
अञ्चयितव्याभ्याम्
अञ्चयितव्यैः
चतुर्थी
अञ्चयितव्याय
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
पञ्चमी
अञ्चयितव्यात् / अञ्चयितव्याद्
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
षष्ठी
अञ्चयितव्यस्य
अञ्चयितव्ययोः
अञ्चयितव्यानाम्
सप्तमी
अञ्चयितव्ये
अञ्चयितव्ययोः
अञ्चयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
सम्बोधन
अञ्चयितव्य
अञ्चयितव्ये
अञ्चयितव्यानि
द्वितीया
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
तृतीया
अञ्चयितव्येन
अञ्चयितव्याभ्याम्
अञ्चयितव्यैः
चतुर्थी
अञ्चयितव्याय
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
पञ्चमी
अञ्चयितव्यात् / अञ्चयितव्याद्
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
षष्ठी
अञ्चयितव्यस्य
अञ्चयितव्ययोः
अञ्चयितव्यानाम्
सप्तमी
अञ्चयितव्ये
अञ्चयितव्ययोः
अञ्चयितव्येषु


अन्याः